MTM A 958-38 Nānāstotrasaṃgraha

Manuscript culture infobox

Filmed in: A 958/38
Title: Gaṇeśahṛdaya[stotra]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

MTM Reel No. A 958/38=E 1532/70

Inventory No. 21556

Title Nānāstotrasaṃgraha

Remarks according to the colophon, the texts are serially extracted from Merutaṃtra, Atharvaṇīyasaṃkaṭāprakaraṇa, Śrīskaṃdapurāṇa, Padmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu

State complete

Size 16.5 x 7.5 cm

Binding Hole(s)

Folios 10

Lines per Folio 6–7

Foliation none

Scribe

Date of Copying VS 1968

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1384

Manuscript Features

On the front cover-leaf is written: śrīgaṇeśāhṛdayasaṃkaṭāhṛya(!)

The texts in the manuscript are: 1. śrīmat Ulkādevīstotra 2. Śaṇkaṭāhṛdaya 3. Maharṣivyāsagurustotra 4. Gaṇeśahṛdayastotra

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


vakratuṇḍa namaste ʼstu svabhaktārcitahetave ||

paramānandakandāya jagadālhādadāyine || 1 ||


oṁ asya śrīgaṇeśahṛdayastotramaṃtrasya varadamūrtti ṛṣiḥ gāyatrīcchandaḥ śrīmahāgaṇapatidevatā gaṁ bījaṁ śrīṁ śaktiḥ krīṁ kīlakaṁ mama manorathasakalakāmanāsidhyarthe jape viniyogaḥ || || dhyānam || || (exp. 4t1–5)


End

vāgīśvarī varā bhadrā bhavānī bhūtanāśinī ||

muktidā rogaharttā ca oṁ kārabījarūpinī || 9 ||


aparṇā girirjā kālī śmaśānālayavāsinī ||

śivaprī(!)yā parā caṇḍī caṇḍeśvaraprapūjitā || 10 ||


ity etat paramaṃ guhyam ulkādevyā[s] stavaṃ śivaṃ ||

ādhīvyādhiharaṃ pra‥ triṣu lokeṣu durllabhaṃ || 11 ||


jayālasyāya(!) nādadyād dayāt sarvasvadodinā(!) ||

nāmakāryanindakāya krurāya bheṣadhāriṇe || 12 ||


gurubhaktāya sāṃtāya devībhaktiparāya ca ||

devaṃ ca stotra(!) rājaṃtu satyaṃ satyaṃ na śaṃsayaḥ(!) || 13 || (exp. 12t6–12b6)


«Sub-Colophon»


iti padmapurāṇe pātālakhaṇḍe brahmaṇa śṛṣṭikarttavyārthe kṛtagaṇeśahṛdayaṃ samāptam || 8 || (exp. 7t5–6)


«Sub-Colophon»


iti śrīskaṃdapurāṇe maharṣivyāsataṃ(!) gurustotraṃ samāptam || (fol. 8 4)


«Sub-Colophon»


ity atharvaṇīyaśaṃkaṭāprakaraṇoktamahākālasaṃhitāyāṃ śaṃkaṭāhṛdayaṃ samāptam || (exp. 11t5–6)


Colophon

iti śrīmerutaṃtre kailāśaṣaṇḍe śrīmat ulkādevyās stotraṃ samāptam śubham || ❁ || 1968 sāla phālguṇavadī 10 roja 2 taddine śubham (exp. 12b6–7)

Microfilm Details

Reel No. A 958/38

Date of Filming 12-10-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 11-06-2012

Bibliography