MTM A 958-38 Nānāstotrasaṃgraha
Manuscript culture infobox
Filmed in: A 958/38
Title: Gaṇeśahṛdaya[stotra]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
MTM Reel No. A 958/38=E 1532/70
Inventory No. 21556
Title Nānāstotrasaṃgraha
Remarks according to the colophon, the texts are serially extracted from Merutaṃtra, Atharvaṇīyasaṃkaṭāprakaraṇa, Śrīskaṃdapurāṇa, Padmapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyāsaphu
State complete
Size 16.5 x 7.5 cm
Binding Hole(s)
Folios 10
Lines per Folio 6–7
Foliation none
Scribe
Date of Copying VS 1968
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1384
Manuscript Features
On the front cover-leaf is written: śrīgaṇeśāhṛdayasaṃkaṭāhṛya(!)
The texts in the manuscript are: 1. śrīmat Ulkādevīstotra 2. Śaṇkaṭāhṛdaya 3. Maharṣivyāsagurustotra 4. Gaṇeśahṛdayastotra
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vakratuṇḍa namaste ʼstu svabhaktārcitahetave ||
paramānandakandāya jagadālhādadāyine || 1 ||
oṁ asya śrīgaṇeśahṛdayastotramaṃtrasya varadamūrtti ṛṣiḥ gāyatrīcchandaḥ śrīmahāgaṇapatidevatā gaṁ bījaṁ śrīṁ śaktiḥ krīṁ kīlakaṁ mama manorathasakalakāmanāsidhyarthe jape viniyogaḥ || || dhyānam || || (exp. 4t1–5)
End
vāgīśvarī varā bhadrā bhavānī bhūtanāśinī ||
muktidā rogaharttā ca oṁ kārabījarūpinī || 9 ||
aparṇā girirjā kālī śmaśānālayavāsinī ||
śivaprī(!)yā parā caṇḍī caṇḍeśvaraprapūjitā || 10 ||
ity etat paramaṃ guhyam ulkādevyā[s] stavaṃ śivaṃ ||
ādhīvyādhiharaṃ pra‥ triṣu lokeṣu durllabhaṃ || 11 ||
jayālasyāya(!) nādadyād dayāt sarvasvadodinā(!) ||
nāmakāryanindakāya krurāya bheṣadhāriṇe || 12 ||
gurubhaktāya sāṃtāya devībhaktiparāya ca ||
devaṃ ca stotra(!) rājaṃtu satyaṃ satyaṃ na śaṃsayaḥ(!) || 13 || (exp. 12t6–12b6)
«Sub-Colophon»
iti padmapurāṇe pātālakhaṇḍe brahmaṇa śṛṣṭikarttavyārthe kṛtagaṇeśahṛdayaṃ samāptam || 8 || (exp. 7t5–6)
«Sub-Colophon»
iti śrīskaṃdapurāṇe maharṣivyāsataṃ(!) gurustotraṃ samāptam || (fol. 8 4)
«Sub-Colophon»
ity atharvaṇīyaśaṃkaṭāprakaraṇoktamahākālasaṃhitāyāṃ śaṃkaṭāhṛdayaṃ samāptam || (exp. 11t5–6)
Colophon
iti śrīmerutaṃtre kailāśaṣaṇḍe śrīmat ulkādevyās stotraṃ samāptam śubham || ❁ || 1968 sāla phālguṇavadī 10 roja 2 taddine śubham (exp. 12b6–7)
Microfilm Details
Reel No. A 958/38
Date of Filming 12-10-1984
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 11-06-2012
Bibliography